The Sanskrit Reader Companion

Show Summary of Solutions

Input: śriyaṃ diśatu vaḥ śambhoḥ śyāmaḥ kaṇṭho manobhuvā aṅkasthapārvatīdṛṣṭipāśair iva viveṣṭitaḥ

Sentence: श्रियम् दिशतु वः शम्भोः श्यामः कण्ठः मनोभुवा अङ्कस्थपार्वतीदृष्टिपाशैः इव विवेष्टितः
श्रियम् दिशतु वः शम्भोः श्यामः कण्ठः मनोभुवा अङ्क स्थ पार्वती दृष्टि पाशैः इव विवेष्टितः



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria